पाठः एकादशः पर्यावरणम् (पर्यावरण)
प्रस्तुतोऽयं पाठ्यांशः "पर्यावरणम्" पर्यावरणविषयकः लघुनिबन्धोऽस्ति । अत्याधुनिकजीवनशैल्यां प्रदूषणं प्राणिनां पुरतः अभिशापरूपेण समायातम्। नदीनां वारि मलिनं सञ्जातम्। शैनःशनैः धरा निर्वनं जायमाना अस्ति। यन्त्रेभ्यो निःसरितवायुना वातावरणं विषाक्तं रुजाकारकं च भवति।
प्रस्तुत यह पाठ्यांश "पर्यावरणम्" पर्यावरण विषय पर लघु न�...